Declension table of gauḍapāda

Deva

MasculineSingularDualPlural
Nominativegauḍapādaḥ gauḍapādau gauḍapādāḥ
Vocativegauḍapāda gauḍapādau gauḍapādāḥ
Accusativegauḍapādam gauḍapādau gauḍapādān
Instrumentalgauḍapādena gauḍapādābhyām gauḍapādaiḥ gauḍapādebhiḥ
Dativegauḍapādāya gauḍapādābhyām gauḍapādebhyaḥ
Ablativegauḍapādāt gauḍapādābhyām gauḍapādebhyaḥ
Genitivegauḍapādasya gauḍapādayoḥ gauḍapādānām
Locativegauḍapāde gauḍapādayoḥ gauḍapādeṣu

Compound gauḍapāda -

Adverb -gauḍapādam -gauḍapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria