सुबन्तावली ?गौडकमृग

Roma

पुमान्एकद्विबहु
प्रथमागौडकमृगः गौडकमृगौ गौडकमृगाः
सम्बोधनम्गौडकमृग गौडकमृगौ गौडकमृगाः
द्वितीयागौडकमृगम् गौडकमृगौ गौडकमृगान्
तृतीयागौडकमृगेण गौडकमृगाभ्याम् गौडकमृगैः गौडकमृगेभिः
चतुर्थीगौडकमृगाय गौडकमृगाभ्याम् गौडकमृगेभ्यः
पञ्चमीगौडकमृगात् गौडकमृगाभ्याम् गौडकमृगेभ्यः
षष्ठीगौडकमृगस्य गौडकमृगयोः गौडकमृगाणाम्
सप्तमीगौडकमृगे गौडकमृगयोः गौडकमृगेषु

समास गौडकमृग

अव्यय ॰गौडकमृगम् ॰गौडकमृगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria