Declension table of ?gatavatī

Deva

FeminineSingularDualPlural
Nominativegatavatī gatavatyau gatavatyaḥ
Vocativegatavati gatavatyau gatavatyaḥ
Accusativegatavatīm gatavatyau gatavatīḥ
Instrumentalgatavatyā gatavatībhyām gatavatībhiḥ
Dativegatavatyai gatavatībhyām gatavatībhyaḥ
Ablativegatavatyāḥ gatavatībhyām gatavatībhyaḥ
Genitivegatavatyāḥ gatavatyoḥ gatavatīnām
Locativegatavatyām gatavatyoḥ gatavatīṣu

Compound gatavati - gatavatī -

Adverb -gatavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria