Declension table of gatavat

Deva

NeuterSingularDualPlural
Nominativegatavat gatavantī gatavatī gatavanti
Vocativegatavat gatavantī gatavatī gatavanti
Accusativegatavat gatavantī gatavatī gatavanti
Instrumentalgatavatā gatavadbhyām gatavadbhiḥ
Dativegatavate gatavadbhyām gatavadbhyaḥ
Ablativegatavataḥ gatavadbhyām gatavadbhyaḥ
Genitivegatavataḥ gatavatoḥ gatavatām
Locativegatavati gatavatoḥ gatavatsu

Adverb -gatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria