Declension table of gatavat

Deva

MasculineSingularDualPlural
Nominativegatavān gatavantau gatavantaḥ
Vocativegatavan gatavantau gatavantaḥ
Accusativegatavantam gatavantau gatavataḥ
Instrumentalgatavatā gatavadbhyām gatavadbhiḥ
Dativegatavate gatavadbhyām gatavadbhyaḥ
Ablativegatavataḥ gatavadbhyām gatavadbhyaḥ
Genitivegatavataḥ gatavatoḥ gatavatām
Locativegatavati gatavatoḥ gatavatsu

Compound gatavat -

Adverb -gatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria