सुबन्तावली ?गततोयद

Roma

पुमान्एकद्विबहु
प्रथमागततोयदः गततोयदौ गततोयदाः
सम्बोधनम्गततोयद गततोयदौ गततोयदाः
द्वितीयागततोयदम् गततोयदौ गततोयदान्
तृतीयागततोयदेन गततोयदाभ्याम् गततोयदैः गततोयदेभिः
चतुर्थीगततोयदाय गततोयदाभ्याम् गततोयदेभ्यः
पञ्चमीगततोयदात् गततोयदाभ्याम् गततोयदेभ्यः
षष्ठीगततोयदस्य गततोयदयोः गततोयदानाम्
सप्तमीगततोयदे गततोयदयोः गततोयदेषु

समास गततोयद

अव्यय ॰गततोयदम् ॰गततोयदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria