Declension table of ?gatasaṅkalpā

Deva

FeminineSingularDualPlural
Nominativegatasaṅkalpā gatasaṅkalpe gatasaṅkalpāḥ
Vocativegatasaṅkalpe gatasaṅkalpe gatasaṅkalpāḥ
Accusativegatasaṅkalpām gatasaṅkalpe gatasaṅkalpāḥ
Instrumentalgatasaṅkalpayā gatasaṅkalpābhyām gatasaṅkalpābhiḥ
Dativegatasaṅkalpāyai gatasaṅkalpābhyām gatasaṅkalpābhyaḥ
Ablativegatasaṅkalpāyāḥ gatasaṅkalpābhyām gatasaṅkalpābhyaḥ
Genitivegatasaṅkalpāyāḥ gatasaṅkalpayoḥ gatasaṅkalpānām
Locativegatasaṅkalpāyām gatasaṅkalpayoḥ gatasaṅkalpāsu

Adverb -gatasaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria