Declension table of gatasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativegatasaṅkalpam gatasaṅkalpe gatasaṅkalpāni
Vocativegatasaṅkalpa gatasaṅkalpe gatasaṅkalpāni
Accusativegatasaṅkalpam gatasaṅkalpe gatasaṅkalpāni
Instrumentalgatasaṅkalpena gatasaṅkalpābhyām gatasaṅkalpaiḥ
Dativegatasaṅkalpāya gatasaṅkalpābhyām gatasaṅkalpebhyaḥ
Ablativegatasaṅkalpāt gatasaṅkalpābhyām gatasaṅkalpebhyaḥ
Genitivegatasaṅkalpasya gatasaṅkalpayoḥ gatasaṅkalpānām
Locativegatasaṅkalpe gatasaṅkalpayoḥ gatasaṅkalpeṣu

Compound gatasaṅkalpa -

Adverb -gatasaṅkalpam -gatasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria