सुबन्तावली ?गतप्रज

Roma

पुमान्एकद्विबहु
प्रथमागतप्रजः गतप्रजौ गतप्रजाः
सम्बोधनम्गतप्रज गतप्रजौ गतप्रजाः
द्वितीयागतप्रजम् गतप्रजौ गतप्रजान्
तृतीयागतप्रजेन गतप्रजाभ्याम् गतप्रजैः गतप्रजेभिः
चतुर्थीगतप्रजाय गतप्रजाभ्याम् गतप्रजेभ्यः
पञ्चमीगतप्रजात् गतप्रजाभ्याम् गतप्रजेभ्यः
षष्ठीगतप्रजस्य गतप्रजयोः गतप्रजानाम्
सप्तमीगतप्रजे गतप्रजयोः गतप्रजेषु

समास गतप्रज

अव्यय ॰गतप्रजम् ॰गतप्रजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria