सुबन्तावली ?गतलज्ज

Roma

पुमान्एकद्विबहु
प्रथमागतलज्जः गतलज्जौ गतलज्जाः
सम्बोधनम्गतलज्ज गतलज्जौ गतलज्जाः
द्वितीयागतलज्जम् गतलज्जौ गतलज्जान्
तृतीयागतलज्जेन गतलज्जाभ्याम् गतलज्जैः गतलज्जेभिः
चतुर्थीगतलज्जाय गतलज्जाभ्याम् गतलज्जेभ्यः
पञ्चमीगतलज्जात् गतलज्जाभ्याम् गतलज्जेभ्यः
षष्ठीगतलज्जस्य गतलज्जयोः गतलज्जानाम्
सप्तमीगतलज्जे गतलज्जयोः गतलज्जेषु

समास गतलज्ज

अव्यय ॰गतलज्जम् ॰गतलज्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria