सुबन्तावली ?गतक्लम

Roma

पुमान्एकद्विबहु
प्रथमागतक्लमः गतक्लमौ गतक्लमाः
सम्बोधनम्गतक्लम गतक्लमौ गतक्लमाः
द्वितीयागतक्लमम् गतक्लमौ गतक्लमान्
तृतीयागतक्लमेन गतक्लमाभ्याम् गतक्लमैः गतक्लमेभिः
चतुर्थीगतक्लमाय गतक्लमाभ्याम् गतक्लमेभ्यः
पञ्चमीगतक्लमात् गतक्लमाभ्याम् गतक्लमेभ्यः
षष्ठीगतक्लमस्य गतक्लमयोः गतक्लमानाम्
सप्तमीगतक्लमे गतक्लमयोः गतक्लमेषु

समास गतक्लम

अव्यय ॰गतक्लमम् ॰गतक्लमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria