Declension table of gatāsu

Deva

MasculineSingularDualPlural
Nominativegatāsuḥ gatāsū gatāsavaḥ
Vocativegatāso gatāsū gatāsavaḥ
Accusativegatāsum gatāsū gatāsūn
Instrumentalgatāsunā gatāsubhyām gatāsubhiḥ
Dativegatāsave gatāsubhyām gatāsubhyaḥ
Ablativegatāsoḥ gatāsubhyām gatāsubhyaḥ
Genitivegatāsoḥ gatāsvoḥ gatāsūnām
Locativegatāsau gatāsvoḥ gatāsuṣu

Compound gatāsu -

Adverb -gatāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria