Declension table of gatāsu

Deva

FeminineSingularDualPlural
Nominativegatāsuḥ gatāsū gatāsavaḥ
Vocativegatāso gatāsū gatāsavaḥ
Accusativegatāsum gatāsū gatāsūḥ
Instrumentalgatāsvā gatāsubhyām gatāsubhiḥ
Dativegatāsvai gatāsave gatāsubhyām gatāsubhyaḥ
Ablativegatāsvāḥ gatāsoḥ gatāsubhyām gatāsubhyaḥ
Genitivegatāsvāḥ gatāsoḥ gatāsvoḥ gatāsūnām
Locativegatāsvām gatāsau gatāsvoḥ gatāsuṣu

Compound gatāsu -

Adverb -gatāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria