Declension table of gatārtha

Deva

NeuterSingularDualPlural
Nominativegatārtham gatārthe gatārthāni
Vocativegatārtha gatārthe gatārthāni
Accusativegatārtham gatārthe gatārthāni
Instrumentalgatārthena gatārthābhyām gatārthaiḥ
Dativegatārthāya gatārthābhyām gatārthebhyaḥ
Ablativegatārthāt gatārthābhyām gatārthebhyaḥ
Genitivegatārthasya gatārthayoḥ gatārthānām
Locativegatārthe gatārthayoḥ gatārtheṣu

Compound gatārtha -

Adverb -gatārtham -gatārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria