Declension table of gatārtha

Deva

MasculineSingularDualPlural
Nominativegatārthaḥ gatārthau gatārthāḥ
Vocativegatārtha gatārthau gatārthāḥ
Accusativegatārtham gatārthau gatārthān
Instrumentalgatārthena gatārthābhyām gatārthaiḥ gatārthebhiḥ
Dativegatārthāya gatārthābhyām gatārthebhyaḥ
Ablativegatārthāt gatārthābhyām gatārthebhyaḥ
Genitivegatārthasya gatārthayoḥ gatārthānām
Locativegatārthe gatārthayoḥ gatārtheṣu

Compound gatārtha -

Adverb -gatārtham -gatārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria