Declension table of gatānugati

Deva

FeminineSingularDualPlural
Nominativegatānugatiḥ gatānugatī gatānugatayaḥ
Vocativegatānugate gatānugatī gatānugatayaḥ
Accusativegatānugatim gatānugatī gatānugatīḥ
Instrumentalgatānugatyā gatānugatibhyām gatānugatibhiḥ
Dativegatānugatyai gatānugataye gatānugatibhyām gatānugatibhyaḥ
Ablativegatānugatyāḥ gatānugateḥ gatānugatibhyām gatānugatibhyaḥ
Genitivegatānugatyāḥ gatānugateḥ gatānugatyoḥ gatānugatīnām
Locativegatānugatyām gatānugatau gatānugatyoḥ gatānugatiṣu

Compound gatānugati -

Adverb -gatānugati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria