Declension table of gata

Deva

MasculineSingularDualPlural
Nominativegataḥ gatau gatāḥ
Vocativegata gatau gatāḥ
Accusativegatam gatau gatān
Instrumentalgatena gatābhyām gataiḥ gatebhiḥ
Dativegatāya gatābhyām gatebhyaḥ
Ablativegatāt gatābhyām gatebhyaḥ
Genitivegatasya gatayoḥ gatānām
Locativegate gatayoḥ gateṣu

Compound gata -

Adverb -gatam -gatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria