Declension table of ?garvitā

Deva

FeminineSingularDualPlural
Nominativegarvitā garvite garvitāḥ
Vocativegarvite garvite garvitāḥ
Accusativegarvitām garvite garvitāḥ
Instrumentalgarvitayā garvitābhyām garvitābhiḥ
Dativegarvitāyai garvitābhyām garvitābhyaḥ
Ablativegarvitāyāḥ garvitābhyām garvitābhyaḥ
Genitivegarvitāyāḥ garvitayoḥ garvitānām
Locativegarvitāyām garvitayoḥ garvitāsu

Adverb -garvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria