सुबन्तावली ?गर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागर्विष्यन्ती गर्विष्यन्त्यौ गर्विष्यन्त्यः
सम्बोधनम्गर्विष्यन्ति गर्विष्यन्त्यौ गर्विष्यन्त्यः
द्वितीयागर्विष्यन्तीम् गर्विष्यन्त्यौ गर्विष्यन्तीः
तृतीयागर्विष्यन्त्या गर्विष्यन्तीभ्याम् गर्विष्यन्तीभिः
चतुर्थीगर्विष्यन्त्यै गर्विष्यन्तीभ्याम् गर्विष्यन्तीभ्यः
पञ्चमीगर्विष्यन्त्याः गर्विष्यन्तीभ्याम् गर्विष्यन्तीभ्यः
षष्ठीगर्विष्यन्त्याः गर्विष्यन्त्योः गर्विष्यन्तीनाम्
सप्तमीगर्विष्यन्त्याम् गर्विष्यन्त्योः गर्विष्यन्तीषु

समास गर्विष्यन्ति गर्विष्यन्ती

अव्यय ॰गर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria