सुबन्तावली ?गर्वयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागर्वयिष्यमाणः गर्वयिष्यमाणौ गर्वयिष्यमाणाः
सम्बोधनम्गर्वयिष्यमाण गर्वयिष्यमाणौ गर्वयिष्यमाणाः
द्वितीयागर्वयिष्यमाणम् गर्वयिष्यमाणौ गर्वयिष्यमाणान्
तृतीयागर्वयिष्यमाणेन गर्वयिष्यमाणाभ्याम् गर्वयिष्यमाणैः गर्वयिष्यमाणेभिः
चतुर्थीगर्वयिष्यमाणाय गर्वयिष्यमाणाभ्याम् गर्वयिष्यमाणेभ्यः
पञ्चमीगर्वयिष्यमाणात् गर्वयिष्यमाणाभ्याम् गर्वयिष्यमाणेभ्यः
षष्ठीगर्वयिष्यमाणस्य गर्वयिष्यमाणयोः गर्वयिष्यमाणानाम्
सप्तमीगर्वयिष्यमाणे गर्वयिष्यमाणयोः गर्वयिष्यमाणेषु

समास गर्वयिष्यमाण

अव्यय ॰गर्वयिष्यमाणम् ॰गर्वयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria