सुबन्तावली ?गर्वायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागर्वायिष्यमाणः गर्वायिष्यमाणौ गर्वायिष्यमाणाः
सम्बोधनम्गर्वायिष्यमाण गर्वायिष्यमाणौ गर्वायिष्यमाणाः
द्वितीयागर्वायिष्यमाणम् गर्वायिष्यमाणौ गर्वायिष्यमाणान्
तृतीयागर्वायिष्यमाणेन गर्वायिष्यमाणाभ्याम् गर्वायिष्यमाणैः गर्वायिष्यमाणेभिः
चतुर्थीगर्वायिष्यमाणाय गर्वायिष्यमाणाभ्याम् गर्वायिष्यमाणेभ्यः
पञ्चमीगर्वायिष्यमाणात् गर्वायिष्यमाणाभ्याम् गर्वायिष्यमाणेभ्यः
षष्ठीगर्वायिष्यमाणस्य गर्वायिष्यमाणयोः गर्वायिष्यमाणानाम्
सप्तमीगर्वायिष्यमाणे गर्वायिष्यमाणयोः गर्वायिष्यमाणेषु

समास गर्वायिष्यमाण

अव्यय ॰गर्वायिष्यमाणम् ॰गर्वायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria