सुबन्तावली ?गरुडोद्गीर्ण

Roma

पुमान्एकद्विबहु
प्रथमागरुडोद्गीर्णः गरुडोद्गीर्णौ गरुडोद्गीर्णाः
सम्बोधनम्गरुडोद्गीर्ण गरुडोद्गीर्णौ गरुडोद्गीर्णाः
द्वितीयागरुडोद्गीर्णम् गरुडोद्गीर्णौ गरुडोद्गीर्णान्
तृतीयागरुडोद्गीर्णेन गरुडोद्गीर्णाभ्याम् गरुडोद्गीर्णैः गरुडोद्गीर्णेभिः
चतुर्थीगरुडोद्गीर्णाय गरुडोद्गीर्णाभ्याम् गरुडोद्गीर्णेभ्यः
पञ्चमीगरुडोद्गीर्णात् गरुडोद्गीर्णाभ्याम् गरुडोद्गीर्णेभ्यः
षष्ठीगरुडोद्गीर्णस्य गरुडोद्गीर्णयोः गरुडोद्गीर्णानाम्
सप्तमीगरुडोद्गीर्णे गरुडोद्गीर्णयोः गरुडोद्गीर्णेषु

समास गरुडोद्गीर्ण

अव्यय ॰गरुडोद्गीर्णम् ॰गरुडोद्गीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria