Declension table of ?garjyamāna

Deva

NeuterSingularDualPlural
Nominativegarjyamānam garjyamāne garjyamānāni
Vocativegarjyamāna garjyamāne garjyamānāni
Accusativegarjyamānam garjyamāne garjyamānāni
Instrumentalgarjyamānena garjyamānābhyām garjyamānaiḥ
Dativegarjyamānāya garjyamānābhyām garjyamānebhyaḥ
Ablativegarjyamānāt garjyamānābhyām garjyamānebhyaḥ
Genitivegarjyamānasya garjyamānayoḥ garjyamānānām
Locativegarjyamāne garjyamānayoḥ garjyamāneṣu

Compound garjyamāna -

Adverb -garjyamānam -garjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria