Declension table of ?garjyamāna

Deva

MasculineSingularDualPlural
Nominativegarjyamānaḥ garjyamānau garjyamānāḥ
Vocativegarjyamāna garjyamānau garjyamānāḥ
Accusativegarjyamānam garjyamānau garjyamānān
Instrumentalgarjyamānena garjyamānābhyām garjyamānaiḥ garjyamānebhiḥ
Dativegarjyamānāya garjyamānābhyām garjyamānebhyaḥ
Ablativegarjyamānāt garjyamānābhyām garjyamānebhyaḥ
Genitivegarjyamānasya garjyamānayoḥ garjyamānānām
Locativegarjyamāne garjyamānayoḥ garjyamāneṣu

Compound garjyamāna -

Adverb -garjyamānam -garjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria