Declension table of ?garjitavya

Deva

NeuterSingularDualPlural
Nominativegarjitavyam garjitavye garjitavyāni
Vocativegarjitavya garjitavye garjitavyāni
Accusativegarjitavyam garjitavye garjitavyāni
Instrumentalgarjitavyena garjitavyābhyām garjitavyaiḥ
Dativegarjitavyāya garjitavyābhyām garjitavyebhyaḥ
Ablativegarjitavyāt garjitavyābhyām garjitavyebhyaḥ
Genitivegarjitavyasya garjitavyayoḥ garjitavyānām
Locativegarjitavye garjitavyayoḥ garjitavyeṣu

Compound garjitavya -

Adverb -garjitavyam -garjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria