Declension table of ?garjitavya

Deva

MasculineSingularDualPlural
Nominativegarjitavyaḥ garjitavyau garjitavyāḥ
Vocativegarjitavya garjitavyau garjitavyāḥ
Accusativegarjitavyam garjitavyau garjitavyān
Instrumentalgarjitavyena garjitavyābhyām garjitavyaiḥ garjitavyebhiḥ
Dativegarjitavyāya garjitavyābhyām garjitavyebhyaḥ
Ablativegarjitavyāt garjitavyābhyām garjitavyebhyaḥ
Genitivegarjitavyasya garjitavyayoḥ garjitavyānām
Locativegarjitavye garjitavyayoḥ garjitavyeṣu

Compound garjitavya -

Adverb -garjitavyam -garjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria