Declension table of ?garjitavatī

Deva

FeminineSingularDualPlural
Nominativegarjitavatī garjitavatyau garjitavatyaḥ
Vocativegarjitavati garjitavatyau garjitavatyaḥ
Accusativegarjitavatīm garjitavatyau garjitavatīḥ
Instrumentalgarjitavatyā garjitavatībhyām garjitavatībhiḥ
Dativegarjitavatyai garjitavatībhyām garjitavatībhyaḥ
Ablativegarjitavatyāḥ garjitavatībhyām garjitavatībhyaḥ
Genitivegarjitavatyāḥ garjitavatyoḥ garjitavatīnām
Locativegarjitavatyām garjitavatyoḥ garjitavatīṣu

Compound garjitavati - garjitavatī -

Adverb -garjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria