Declension table of ?garjitavat

Deva

NeuterSingularDualPlural
Nominativegarjitavat garjitavantī garjitavatī garjitavanti
Vocativegarjitavat garjitavantī garjitavatī garjitavanti
Accusativegarjitavat garjitavantī garjitavatī garjitavanti
Instrumentalgarjitavatā garjitavadbhyām garjitavadbhiḥ
Dativegarjitavate garjitavadbhyām garjitavadbhyaḥ
Ablativegarjitavataḥ garjitavadbhyām garjitavadbhyaḥ
Genitivegarjitavataḥ garjitavatoḥ garjitavatām
Locativegarjitavati garjitavatoḥ garjitavatsu

Adverb -garjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria