Declension table of ?garjitavat

Deva

MasculineSingularDualPlural
Nominativegarjitavān garjitavantau garjitavantaḥ
Vocativegarjitavan garjitavantau garjitavantaḥ
Accusativegarjitavantam garjitavantau garjitavataḥ
Instrumentalgarjitavatā garjitavadbhyām garjitavadbhiḥ
Dativegarjitavate garjitavadbhyām garjitavadbhyaḥ
Ablativegarjitavataḥ garjitavadbhyām garjitavadbhyaḥ
Genitivegarjitavataḥ garjitavatoḥ garjitavatām
Locativegarjitavati garjitavatoḥ garjitavatsu

Compound garjitavat -

Adverb -garjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria