Declension table of garjita

Deva

MasculineSingularDualPlural
Nominativegarjitaḥ garjitau garjitāḥ
Vocativegarjita garjitau garjitāḥ
Accusativegarjitam garjitau garjitān
Instrumentalgarjitena garjitābhyām garjitaiḥ garjitebhiḥ
Dativegarjitāya garjitābhyām garjitebhyaḥ
Ablativegarjitāt garjitābhyām garjitebhyaḥ
Genitivegarjitasya garjitayoḥ garjitānām
Locativegarjite garjitayoḥ garjiteṣu

Compound garjita -

Adverb -garjitam -garjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria