Declension table of ?garjiṣyat

Deva

MasculineSingularDualPlural
Nominativegarjiṣyan garjiṣyantau garjiṣyantaḥ
Vocativegarjiṣyan garjiṣyantau garjiṣyantaḥ
Accusativegarjiṣyantam garjiṣyantau garjiṣyataḥ
Instrumentalgarjiṣyatā garjiṣyadbhyām garjiṣyadbhiḥ
Dativegarjiṣyate garjiṣyadbhyām garjiṣyadbhyaḥ
Ablativegarjiṣyataḥ garjiṣyadbhyām garjiṣyadbhyaḥ
Genitivegarjiṣyataḥ garjiṣyatoḥ garjiṣyatām
Locativegarjiṣyati garjiṣyatoḥ garjiṣyatsu

Compound garjiṣyat -

Adverb -garjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria