Declension table of ?garjiṣyantī

Deva

FeminineSingularDualPlural
Nominativegarjiṣyantī garjiṣyantyau garjiṣyantyaḥ
Vocativegarjiṣyanti garjiṣyantyau garjiṣyantyaḥ
Accusativegarjiṣyantīm garjiṣyantyau garjiṣyantīḥ
Instrumentalgarjiṣyantyā garjiṣyantībhyām garjiṣyantībhiḥ
Dativegarjiṣyantyai garjiṣyantībhyām garjiṣyantībhyaḥ
Ablativegarjiṣyantyāḥ garjiṣyantībhyām garjiṣyantībhyaḥ
Genitivegarjiṣyantyāḥ garjiṣyantyoḥ garjiṣyantīnām
Locativegarjiṣyantyām garjiṣyantyoḥ garjiṣyantīṣu

Compound garjiṣyanti - garjiṣyantī -

Adverb -garjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria