Declension table of ?garjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarjiṣyamāṇā garjiṣyamāṇe garjiṣyamāṇāḥ
Vocativegarjiṣyamāṇe garjiṣyamāṇe garjiṣyamāṇāḥ
Accusativegarjiṣyamāṇām garjiṣyamāṇe garjiṣyamāṇāḥ
Instrumentalgarjiṣyamāṇayā garjiṣyamāṇābhyām garjiṣyamāṇābhiḥ
Dativegarjiṣyamāṇāyai garjiṣyamāṇābhyām garjiṣyamāṇābhyaḥ
Ablativegarjiṣyamāṇāyāḥ garjiṣyamāṇābhyām garjiṣyamāṇābhyaḥ
Genitivegarjiṣyamāṇāyāḥ garjiṣyamāṇayoḥ garjiṣyamāṇānām
Locativegarjiṣyamāṇāyām garjiṣyamāṇayoḥ garjiṣyamāṇāsu

Adverb -garjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria