Declension table of ?garjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarjiṣyamāṇam garjiṣyamāṇe garjiṣyamāṇāni
Vocativegarjiṣyamāṇa garjiṣyamāṇe garjiṣyamāṇāni
Accusativegarjiṣyamāṇam garjiṣyamāṇe garjiṣyamāṇāni
Instrumentalgarjiṣyamāṇena garjiṣyamāṇābhyām garjiṣyamāṇaiḥ
Dativegarjiṣyamāṇāya garjiṣyamāṇābhyām garjiṣyamāṇebhyaḥ
Ablativegarjiṣyamāṇāt garjiṣyamāṇābhyām garjiṣyamāṇebhyaḥ
Genitivegarjiṣyamāṇasya garjiṣyamāṇayoḥ garjiṣyamāṇānām
Locativegarjiṣyamāṇe garjiṣyamāṇayoḥ garjiṣyamāṇeṣu

Compound garjiṣyamāṇa -

Adverb -garjiṣyamāṇam -garjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria