Declension table of ?garjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegarjiṣyamāṇaḥ garjiṣyamāṇau garjiṣyamāṇāḥ
Vocativegarjiṣyamāṇa garjiṣyamāṇau garjiṣyamāṇāḥ
Accusativegarjiṣyamāṇam garjiṣyamāṇau garjiṣyamāṇān
Instrumentalgarjiṣyamāṇena garjiṣyamāṇābhyām garjiṣyamāṇaiḥ garjiṣyamāṇebhiḥ
Dativegarjiṣyamāṇāya garjiṣyamāṇābhyām garjiṣyamāṇebhyaḥ
Ablativegarjiṣyamāṇāt garjiṣyamāṇābhyām garjiṣyamāṇebhyaḥ
Genitivegarjiṣyamāṇasya garjiṣyamāṇayoḥ garjiṣyamāṇānām
Locativegarjiṣyamāṇe garjiṣyamāṇayoḥ garjiṣyamāṇeṣu

Compound garjiṣyamāṇa -

Adverb -garjiṣyamāṇam -garjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria