Declension table of garīyastara

Deva

NeuterSingularDualPlural
Nominativegarīyastaram garīyastare garīyastarāṇi
Vocativegarīyastara garīyastare garīyastarāṇi
Accusativegarīyastaram garīyastare garīyastarāṇi
Instrumentalgarīyastareṇa garīyastarābhyām garīyastaraiḥ
Dativegarīyastarāya garīyastarābhyām garīyastarebhyaḥ
Ablativegarīyastarāt garīyastarābhyām garīyastarebhyaḥ
Genitivegarīyastarasya garīyastarayoḥ garīyastarāṇām
Locativegarīyastare garīyastarayoḥ garīyastareṣu

Compound garīyastara -

Adverb -garīyastaram -garīyastarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria