Declension table of garīyas

Deva

NeuterSingularDualPlural
Nominativegarīyaḥ garīyasī garīyāṃsi
Vocativegarīyaḥ garīyasī garīyāṃsi
Accusativegarīyaḥ garīyasī garīyāṃsi
Instrumentalgarīyasā garīyobhyām garīyobhiḥ
Dativegarīyase garīyobhyām garīyobhyaḥ
Ablativegarīyasaḥ garīyobhyām garīyobhyaḥ
Genitivegarīyasaḥ garīyasoḥ garīyasām
Locativegarīyasi garīyasoḥ garīyaḥsu

Compound garīyas -

Adverb -garīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria