Declension table of ?garītavya

Deva

NeuterSingularDualPlural
Nominativegarītavyam garītavye garītavyāni
Vocativegarītavya garītavye garītavyāni
Accusativegarītavyam garītavye garītavyāni
Instrumentalgarītavyena garītavyābhyām garītavyaiḥ
Dativegarītavyāya garītavyābhyām garītavyebhyaḥ
Ablativegarītavyāt garītavyābhyām garītavyebhyaḥ
Genitivegarītavyasya garītavyayoḥ garītavyānām
Locativegarītavye garītavyayoḥ garītavyeṣu

Compound garītavya -

Adverb -garītavyam -garītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria