Declension table of ?garītavya

Deva

MasculineSingularDualPlural
Nominativegarītavyaḥ garītavyau garītavyāḥ
Vocativegarītavya garītavyau garītavyāḥ
Accusativegarītavyam garītavyau garītavyān
Instrumentalgarītavyena garītavyābhyām garītavyaiḥ garītavyebhiḥ
Dativegarītavyāya garītavyābhyām garītavyebhyaḥ
Ablativegarītavyāt garītavyābhyām garītavyebhyaḥ
Genitivegarītavyasya garītavyayoḥ garītavyānām
Locativegarītavye garītavyayoḥ garītavyeṣu

Compound garītavya -

Adverb -garītavyam -garītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria