Declension table of ?garīṣyantī

Deva

FeminineSingularDualPlural
Nominativegarīṣyantī garīṣyantyau garīṣyantyaḥ
Vocativegarīṣyanti garīṣyantyau garīṣyantyaḥ
Accusativegarīṣyantīm garīṣyantyau garīṣyantīḥ
Instrumentalgarīṣyantyā garīṣyantībhyām garīṣyantībhiḥ
Dativegarīṣyantyai garīṣyantībhyām garīṣyantībhyaḥ
Ablativegarīṣyantyāḥ garīṣyantībhyām garīṣyantībhyaḥ
Genitivegarīṣyantyāḥ garīṣyantyoḥ garīṣyantīnām
Locativegarīṣyantyām garīṣyantyoḥ garīṣyantīṣu

Compound garīṣyanti - garīṣyantī -

Adverb -garīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria