Declension table of ?gariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegariṣyamāṇā gariṣyamāṇe gariṣyamāṇāḥ
Vocativegariṣyamāṇe gariṣyamāṇe gariṣyamāṇāḥ
Accusativegariṣyamāṇām gariṣyamāṇe gariṣyamāṇāḥ
Instrumentalgariṣyamāṇayā gariṣyamāṇābhyām gariṣyamāṇābhiḥ
Dativegariṣyamāṇāyai gariṣyamāṇābhyām gariṣyamāṇābhyaḥ
Ablativegariṣyamāṇāyāḥ gariṣyamāṇābhyām gariṣyamāṇābhyaḥ
Genitivegariṣyamāṇāyāḥ gariṣyamāṇayoḥ gariṣyamāṇānām
Locativegariṣyamāṇāyām gariṣyamāṇayoḥ gariṣyamāṇāsu

Adverb -gariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria