Declension table of ?gariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegariṣyamāṇam gariṣyamāṇe gariṣyamāṇāni
Vocativegariṣyamāṇa gariṣyamāṇe gariṣyamāṇāni
Accusativegariṣyamāṇam gariṣyamāṇe gariṣyamāṇāni
Instrumentalgariṣyamāṇena gariṣyamāṇābhyām gariṣyamāṇaiḥ
Dativegariṣyamāṇāya gariṣyamāṇābhyām gariṣyamāṇebhyaḥ
Ablativegariṣyamāṇāt gariṣyamāṇābhyām gariṣyamāṇebhyaḥ
Genitivegariṣyamāṇasya gariṣyamāṇayoḥ gariṣyamāṇānām
Locativegariṣyamāṇe gariṣyamāṇayoḥ gariṣyamāṇeṣu

Compound gariṣyamāṇa -

Adverb -gariṣyamāṇam -gariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria