Declension table of gariṣṭha

Deva

MasculineSingularDualPlural
Nominativegariṣṭhaḥ gariṣṭhau gariṣṭhāḥ
Vocativegariṣṭha gariṣṭhau gariṣṭhāḥ
Accusativegariṣṭham gariṣṭhau gariṣṭhān
Instrumentalgariṣṭhena gariṣṭhābhyām gariṣṭhaiḥ gariṣṭhebhiḥ
Dativegariṣṭhāya gariṣṭhābhyām gariṣṭhebhyaḥ
Ablativegariṣṭhāt gariṣṭhābhyām gariṣṭhebhyaḥ
Genitivegariṣṭhasya gariṣṭhayoḥ gariṣṭhānām
Locativegariṣṭhe gariṣṭhayoḥ gariṣṭheṣu

Compound gariṣṭha -

Adverb -gariṣṭham -gariṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria