Declension table of ?garhyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarhyamāṇā garhyamāṇe garhyamāṇāḥ
Vocativegarhyamāṇe garhyamāṇe garhyamāṇāḥ
Accusativegarhyamāṇām garhyamāṇe garhyamāṇāḥ
Instrumentalgarhyamāṇayā garhyamāṇābhyām garhyamāṇābhiḥ
Dativegarhyamāṇāyai garhyamāṇābhyām garhyamāṇābhyaḥ
Ablativegarhyamāṇāyāḥ garhyamāṇābhyām garhyamāṇābhyaḥ
Genitivegarhyamāṇāyāḥ garhyamāṇayoḥ garhyamāṇānām
Locativegarhyamāṇāyām garhyamāṇayoḥ garhyamāṇāsu

Adverb -garhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria