Declension table of ?garhyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarhyamāṇam garhyamāṇe garhyamāṇāni
Vocativegarhyamāṇa garhyamāṇe garhyamāṇāni
Accusativegarhyamāṇam garhyamāṇe garhyamāṇāni
Instrumentalgarhyamāṇena garhyamāṇābhyām garhyamāṇaiḥ
Dativegarhyamāṇāya garhyamāṇābhyām garhyamāṇebhyaḥ
Ablativegarhyamāṇāt garhyamāṇābhyām garhyamāṇebhyaḥ
Genitivegarhyamāṇasya garhyamāṇayoḥ garhyamāṇānām
Locativegarhyamāṇe garhyamāṇayoḥ garhyamāṇeṣu

Compound garhyamāṇa -

Adverb -garhyamāṇam -garhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria