Declension table of ?garhitavya

Deva

MasculineSingularDualPlural
Nominativegarhitavyaḥ garhitavyau garhitavyāḥ
Vocativegarhitavya garhitavyau garhitavyāḥ
Accusativegarhitavyam garhitavyau garhitavyān
Instrumentalgarhitavyena garhitavyābhyām garhitavyaiḥ garhitavyebhiḥ
Dativegarhitavyāya garhitavyābhyām garhitavyebhyaḥ
Ablativegarhitavyāt garhitavyābhyām garhitavyebhyaḥ
Genitivegarhitavyasya garhitavyayoḥ garhitavyānām
Locativegarhitavye garhitavyayoḥ garhitavyeṣu

Compound garhitavya -

Adverb -garhitavyam -garhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria