Declension table of ?garhitavatī

Deva

FeminineSingularDualPlural
Nominativegarhitavatī garhitavatyau garhitavatyaḥ
Vocativegarhitavati garhitavatyau garhitavatyaḥ
Accusativegarhitavatīm garhitavatyau garhitavatīḥ
Instrumentalgarhitavatyā garhitavatībhyām garhitavatībhiḥ
Dativegarhitavatyai garhitavatībhyām garhitavatībhyaḥ
Ablativegarhitavatyāḥ garhitavatībhyām garhitavatībhyaḥ
Genitivegarhitavatyāḥ garhitavatyoḥ garhitavatīnām
Locativegarhitavatyām garhitavatyoḥ garhitavatīṣu

Compound garhitavati - garhitavatī -

Adverb -garhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria