Declension table of ?garhitavat

Deva

NeuterSingularDualPlural
Nominativegarhitavat garhitavantī garhitavatī garhitavanti
Vocativegarhitavat garhitavantī garhitavatī garhitavanti
Accusativegarhitavat garhitavantī garhitavatī garhitavanti
Instrumentalgarhitavatā garhitavadbhyām garhitavadbhiḥ
Dativegarhitavate garhitavadbhyām garhitavadbhyaḥ
Ablativegarhitavataḥ garhitavadbhyām garhitavadbhyaḥ
Genitivegarhitavataḥ garhitavatoḥ garhitavatām
Locativegarhitavati garhitavatoḥ garhitavatsu

Adverb -garhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria