Declension table of ?garhitavat

Deva

MasculineSingularDualPlural
Nominativegarhitavān garhitavantau garhitavantaḥ
Vocativegarhitavan garhitavantau garhitavantaḥ
Accusativegarhitavantam garhitavantau garhitavataḥ
Instrumentalgarhitavatā garhitavadbhyām garhitavadbhiḥ
Dativegarhitavate garhitavadbhyām garhitavadbhyaḥ
Ablativegarhitavataḥ garhitavadbhyām garhitavadbhyaḥ
Genitivegarhitavataḥ garhitavatoḥ garhitavatām
Locativegarhitavati garhitavatoḥ garhitavatsu

Compound garhitavat -

Adverb -garhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria