Declension table of ?garhiṣyat

Deva

MasculineSingularDualPlural
Nominativegarhiṣyan garhiṣyantau garhiṣyantaḥ
Vocativegarhiṣyan garhiṣyantau garhiṣyantaḥ
Accusativegarhiṣyantam garhiṣyantau garhiṣyataḥ
Instrumentalgarhiṣyatā garhiṣyadbhyām garhiṣyadbhiḥ
Dativegarhiṣyate garhiṣyadbhyām garhiṣyadbhyaḥ
Ablativegarhiṣyataḥ garhiṣyadbhyām garhiṣyadbhyaḥ
Genitivegarhiṣyataḥ garhiṣyatoḥ garhiṣyatām
Locativegarhiṣyati garhiṣyatoḥ garhiṣyatsu

Compound garhiṣyat -

Adverb -garhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria